अण् कर्मणि च

3-3-12 अण् कर्मणि च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भविष्यति क्रियायां क्रियार्थायाम्

Kashika

Up

index: 3.3.12 sutra: अण् कर्मणि च


भविष्यति इत्येव। चकारः सन्नियोगार्थः। धातोः अण् प्रत्ययो भवति भविष्यति काले कर्मण्युपपदे क्रियायां च क्रियार्थायाम्। कर्मण्यण् 3.2.1 इति सामान्येन विहितो वाऽसरूपविधेरभावाद् ण्वुला बाधितः पुनरण् विधीयते, सोऽपवादत्वाद् ण्वुलं बाधते, परत्वात् कादीन्। तेन अपवादविसयेऽपि भवत्येव। काण्डलावो व्रजति। अश्वदायो व्रजति। गोदायो व्रजति। कम्बलदायो व्रजति।

Siddhanta Kaumudi

Up

index: 3.3.12 sutra: अण् कर्मणि च


कर्मण्युपपदे क्रियार्थायां क्रियायां चाण् स्यात् । ण्वुलोऽपवादः । काण्डलावो व्रजति । परत्वादयं कादीन् बाधते । कम्बलदायो व्रजति ॥

Padamanjari

Up

index: 3.3.12 sutra: अण् कर्मणि च


चकारः सन्नियोगार्थ इति । अन्यथा पर्यायेण स्यात् - कदाचित्क्रियार्थायामेव क्रियायामुपपदे, कदाचित्कर्मण्येव केवले; वचनं तु भविष्यति काले कादीनामपवादानां बाधनार्थं स्यात् । चकारातु सन्नियोगार्थात्समुदायस्यैव प्रत्ययोत्पति प्रति निमितत्वम् । उपपदसंज्ञा तु प्रत्येकमेव भवति; प्रत्येकं सप्तमीनिर्देशात् । तेन केवलस्यापि कर्मणः समासो भवति । काण्डलावो व्रजतीति । सोऽपवादत्वात् ण्वुलं वाधत इति । ण्वुल्विधाने च क्रियायां क्रियार्थायामुपपदे वासरूपेण तृजादयो न भवन्तीति ज्ञापितम्, न पुनरस्मिन् प्रकरणे वासरूपविधिर्नास्तीति । तेन योऽयम्'तुमुन्ण्वुलौ' इति ण्वुल्, सोऽस्याणो विषयेऽपि वासरूपविधिना भवत्येव - एधानाहारको व्रजतीति । तथा च ठकेनोर्भविष्यदाधमर्ण्ययोःऽ इति भविष्यदधिकारविहितस्याकस्य भविष्यति प्रयोगे कर्मणि षष्ठी प्रतिषिद्ध्यते । परत्वाच्च कादीनिति । ननु चापूर्वविधानात्प्रतिप्रसववचनस्य लाघवमस्तीति अण्विषय एव ण्वुलं बाधित्वाण स्यान्नापवादविषये ? एवं मन्यते - इह कर्मणीति न वक्तव्यं वचनग्रहणानुवृतेरेव यो वचनेऽण् सोऽस्मिन्विषये भवतीति वचनव्यक्तथा कर्मण्येवोपपदेऽण् सिद्धः, तत्र पुनः कर्मग्रहणं कर्ममात्रपरिग्रहार्थमित्यपवादविषयेऽपि भवतीति । एवं च परत्वादिति कोऽर्थः ? उत्कृष्टत्वादाधिक्यादित्यर्थः । अन्ये तु विप्रतिषेधमेव व्याचक्षते ॥