भाववचनाश्च

3-3-11 भाववचनाः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भविष्यति क्रियायां क्रियार्थायाम्

Kashika

Up

index: 3.3.11 sutra: भाववचनाश्च


भविष्यति इत्येव। भावे 3.3.18 इति प्रकृत्य ये घञादयो विहितास् ते च भाववचनाः भविष्यति काले क्रियायामुपपदे क्रियार्थायां भवन्ति। किमर्थम् इदं यावता विहिता एव ते? क्रियर्थौपपदे विहितेन अस्मिन् विषये तुमुना बाध्येरन्। वाऽसरूपविधिश्च अत्र न अस्ति इत्युक्तम्। अथ वचनग्रहणं किमर्थम्? वाचका यथा स्युः। कथं च वाचका भवन्ति? याभ्यः प्रकृतिभ्यो येन विशेषणेन विहिता यदि ताभ्यस् तथा एव भवन्ति, नासामञ्जस्येन इति। पाकाय व्रजति। भूतये व्रजति। पुष्टये व्रजति।

Siddhanta Kaumudi

Up

index: 3.3.11 sutra: भाववचनाश्च


भाव इत्यधिकृत्य वक्ष्यमाणा घञादयः क्रियार्थायां क्रियायां भविष्यति स्युः । यागाय याति ॥

Padamanjari

Up

index: 3.3.11 sutra: भाववचनाश्च


वक्तीति वचनः,'कृत्यल्युटो बहुलम्' इति कर्तरि ल्युट्, करण एव वा - भाव उच्यते येन स भाववचनः । अत्र पुरुषाः कर्तारः, भावाधिकारविहिता एव भाववचना भवन्तीत्याह - भाव इति प्रकृत्येति । तुमुना बाध्येरन्निति । लृट् तु भावकर्मकर्तृषु त्रिषु विधानादसमानार्थः । किञ्चि, धात्वर्थस्य सिद्धतायां घञादयः, शुद्धे तु धात्वर्थे लकारः, अतोऽप्यसमानार्थत्वम् । इह'भावे' इत्येतावद्वक्तव्यम्, एवमपि ह्युच्यमाने भावे ये विहितास्ते क्रियायां क्रियार्थायामुपपदे भवन्तीत्यर्थो लभ्यत एव, तदपार्थकं वचनग्रहणमिति मत्वा पृच्छति - अथेति । वाचका यथा स्युरिति । वचनग्रहणे हि सति भाववचनाः सन्तो घञादयोऽस्मिन्विषये भवन्तीत्यर्थो भवति, भावस्य वाचकाः सन्तो भवन्तीत्यर्थः । एतदेव प्रश्नपूर्वकं विवृणोति - कथं चेति । याभ्य प्रकृतिभ्य इति । इवर्णान्तेभ्योऽच्, ऋवर्णान्तेभ्य उवर्णान्तेभ्यश्चाबिति । एवम् येन विशेषणेनेति ।'हस्तादाने चेरस्तेये' ,'श्रिणीभुवो' नुपसर्गेऽ इत्यादिना । असामञ्जस्यमुव्यतिकरः, अन्योऽन्यविषयावगाहनमिति यावत् । पाकायेत्यादौ'तुमर्थाच्च भाववचनात्' इति चतुर्थो ॥