3-3-118 पुंसि सञ्ज्ञायां घः प्रायेण प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् करणाधिकरणयोः च
index: 3.3.118 sutra: पुंसि संज्ञायां घः प्रायेण
करणाधिकरणयोः इत्येव। पुंलिङ्गयोः करणाधिकरनयोरभिधेययोः धातोः घः प्रत्ययो भवति समुदायेन चेत् संज्ञा गम्यते। प्रायग्रहणमकार्त्स्न्यार्थम्। दन्तच्छदः। उरश्छदः पटः। अधिकरणे खल्वपि एत्य तस्मिन् कुर्वन्तीति आकरः। आलयः। पुंसि इति किम्? प्रसाधनम्। संज्ञायाम् इति किम्? प्रहरणो दण्डः। घकारः छादेर्घेऽद्व्युपसर्गस्य 6.4.96 विशेषणार्थः।
index: 3.3.118 sutra: पुंसि संज्ञायां घः प्रायेण
index: 3.3.118 sutra: पुंसि संज्ञायां घः प्रायेण
दन्तच्छद इति ।'च्छद आवरणे' चुरादिः'छादेर्घे' द्व्युपसर्गस्यऽ इति ह्रस्वः । एत्यास्मिन्कुर्वन्ति व्यवहारमित्याकरःउ उत्पत्तिस्थानम् ॥