ल्युट् च

3-3-115 ल्युट् च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् नपुंसके भावे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

नपुंसकलिङ्गे भावे धातोर्ल्युट् प्रत्ययो भवति। हसनं छात्रस्य। शोभनम्। जल्पनम्। शयनम्। आसनम्। योगविभाग उत्तरार्थः॥

Siddhanta Kaumudi

Up

हसितम् । हसनम् । योगविभागः उत्तरार्थः ॥

Laghu Siddhanta Kaumudi

Up

हसितम्, हसनम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

योगविभाग उतरार्थ इति । उतरत्र ल्युट एवानुवृत्तिर्यथा स्यात्, क्तस्य मा भूदित्येवमर्थम् ॥