3-3-115 ल्युट् च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् नपुंसके भावे
index: 3.3.115 sutra: ल्युट् च
नपुंसकलिङ्गे भावे धातोः ल्युट् प्रत्ययो भवति। हसनं छात्रस्य। शोभनम्। जोपनम्। शयनम्। आसनम्। योगविभाग उत्तरार्थः।
index: 3.3.115 sutra: ल्युट् च
हसितम् । हसनम् । योगविभागः उत्तरार्थः ॥
index: 3.3.115 sutra: ल्युट् च
हसितम्, हसनम्॥
index: 3.3.115 sutra: ल्युट् च
योगविभाग उतरार्थ इति । उतरत्र ल्युट एवानुवृत्तिर्यथा स्यात्, क्तस्य मा भूदित्येवमर्थम् ॥