3-3-111 पर्यायार्हणोत्पत्तिषु ण्वुच् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां
index: 3.3.111 sutra: पर्यायार्हर्णोत्पत्तिषु ण्वुच्
पर्यायः परिपाटीक्रमः। अर्हणमर्हः, तद्योग्यता। ऋणं तत् यत् परस्य धार्यते। उत्पत्तिः जन्म। एतेष्वर्थेषु धातोः ण्वुच् प्रत्ययो भवति। क्तिन्नादीनामपवादः। पर्याये तावत् भवतः शायिका। भवतोऽग्रग्रासिका। अर्हे अर्हति भवानिक्षुभक्षिकाम्। ऋणे इक्षुभक्षिकां मे धरयसि। ओदनभोजिकाम्। पयःपायिकाम्। उत्पत्तौ इक्षुभक्षिका मे उदपादि। ओदनभोजिका। पयःपायिका। विभाषा इत्येव, चिकीर्षा उत्पद्यते। ण्वुलि प्रकृते प्रत्ययान्तरकरनं स्वरार्थम्।
index: 3.3.111 sutra: पर्यायार्हर्णोत्पत्तिषु ण्वुच्
पर्यायः परिपाटीक्रमः । अर्हणमर्हः योग्यता । पर्यायादिषु द्योत्येषु ण्वुच् वा स्यात् । भवत आसिका । शायिका । अग्रगामिका । भवानिक्षुकामर्हति । ऋणे । इक्षुभक्षिकां मे धारयति । उत्पत्तौ । उक्षुभक्षिका उपपादि ॥
index: 3.3.111 sutra: पर्यायार्हर्णोत्पत्तिषु ण्वुच्
परिपाटीति । पटेः परिपूर्वात् ठिणजादिभ्यःऽ इति इण् तदन्तात्'कृदिकाराक्तिनः' इति ङीष् । तद्योरयतेति । तच्छब्देन धात्वर्थ उच्यते । परस्मै इति ।'धारेरुतमर्णः' इति सम्प्रदानसंज्ञा । परस्येति तु पाठे परस्य विस्त्वित्यर्थः । धार्यतेउबाध्यते । ग्राममामिकेति । कर्मणि षष्ठयाः समासः । उदपादीति ।'चिण् ते पदः' इति कर्तरि चिण् । स्वरार्थमिति ।'चितः' इत्यन्तोदातत्वं यथा स्यात् । ण्वुलि तु'लिति' इति प्रत्ययात्पूर्वमुदातं स्यात् ॥