संज्ञायाम्

3-3-109 सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां ण्वुल्

Kashika

Up

index: 3.3.109 sutra: संज्ञायाम्


संज्ञायां विषये धातोः ण्वुल् प्रत्ययो भवति। उद्दालकपुष्पभञ्जिका। वरणपुष्पप्रचायिका। अभ्यूषखादिका। आचोषखादिका। शालभञ्जिका। तालभञ्जिका।

Siddhanta Kaumudi

Up

index: 3.3.109 sutra: संज्ञायाम्


अत्र धातोर्ण्वुल् । उद्दालकपुष्पभञ्जिका ॥

Padamanjari

Up

index: 3.3.109 sutra: संज्ञायाम्


उद्दालःउश्लेष्मतकः, तस्य पुष्पाणि भज्यन्ते यस्यां सा उद्दालपुष्पभञ्जिका । वरणपुष्पाणि प्रचीयन्ते यस्यां वरणपुष्पर्पचायिका । अभ्यूषःउपूलिकाऽपूपविशेषः, स खाद्यते यस्यां सा अभ्यूषखादिका । तालस्य भञ्जनं यस्यां सा तालभञ्जिका । एवं शालभञ्जिका ॥