3-3-106 आतः च उपसर्गे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां अङ्
index: 3.3.106 sutra: आतश्चोपसर्गे
आकारान्तेभ्यः उपसर्गे उपपदे स्त्रियामङ् प्रत्ययो भवति। क्तिनोऽपवादः। प्रदा। उपदा। प्रधा। उपधा श्रदन्तरोरुपसर्गवद् वृत्तिः। श्रद्धा। अन्तर्धा।
index: 3.3.106 sutra: आतश्चोपसर्गे
अङ् स्यात् । क्तिनोऽपवादः । प्रदा । उपदा ॥<!श्रदन्तरोरुपसर्गवद्वृत्तिः !> (वार्तिकम्) ॥ श्रद्धा । अन्तर्धा । उपसर्गे घोः किः <{SK3270}> इत्यनेन किः । अन्तर्धिः ॥
index: 3.3.106 sutra: आतश्चोपसर्गे
श्रदन्तरोरित्यादि । उपसर्गे यादृशी वृत्तिः प्रत्ययोत्पतिलक्षणा तादृश्येव तयोरपि भवतीत्यर्थः । तत्र श्रद्धाशब्दस्तारकादिपाठात्सिद्धः, यदयम् ठन्तर्धौ इत्युसर्गनिबन्धनं किप्रत्ययं निद्दिशति तद् ज्ञापयति - अन्तः-शब्दः उपसर्गवृत्तिरिति । एवं च कृत्वा अन्तर्णयतीति ठुपसर्गादसमासेऽपिऽ इति णत्वमपि भवति ॥