चिन्तिपूजिकथिकुम्बिचर्चश्च

3-3-105 चिन्तिपूजिकथिकुम्बिचर्चः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां अङ्

Kashika

Up

index: 3.3.105 sutra: चिन्तिपूजिकथिकुम्बिचर्चश्च


चिति स्मृत्याम्, पूज पूजायाम्, कथ वाक्यप्रबन्धे, कुबि आच्छादने, चर्च अध्ययने चुरादिः, एभ्यो धातुभ्यः युचि प्राप्ते स्त्रियामङ् प्रत्ययो भवति। चिन्ता। पूजा। कथा। कुम्बा। चर्चा। चकारात् युचपि भवति। चिन्तना।

Siddhanta Kaumudi

Up

index: 3.3.105 sutra: चिन्तिपूजिकथिकुम्बिचर्चश्च


अङ् स्याद्युचोपवादः । चिन्ता । पूजा । कथा । कुम्बा । चर्चा ॥

Padamanjari

Up

index: 3.3.105 sutra: चिन्तिपूजिकथिकुम्बिचर्चश्च


युचि प्राप्त इति । सर्वेषामेव ण्यन्तत्वात् । कुम्ब्राउअग्रम् । ठुदीचीनकुम्बां शम्याम्ऽ इति हि दृश्यते । चकारोऽनुक्तसमुच्चयार्थः - तुलयतेस्तुला । अथ'गुरोश्च हलः' इत्यस्यानन्तरं कस्मान्न कृतम्, किमङ्विधानेन ? तत्राऽपि कर्तव्यम्, को न्वत्र विशेषः । अपर आह - अङ्विधानसामर्थ्यात्पक्षे णिलोपो न भवति, चिन्तियेत्यादि भवतीति, नात्राप्तभाषितमस्ति ॥