षिद्भिदादिभ्योऽङ्

3-3-104 षिद्भिदादिभ्यः अङ् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां

Kashika

Up

index: 3.3.104 sutra: षिद्भिदादिभ्योऽङ्


षिद्भ्यः भिदादिभ्यश्च स्त्रियामङ् प्रत्ययो भवति। गणपठितेषु भिदादिषु निष्कृष्य प्रकृतयो गृह्यन्ते। जॄष् जरा। त्रपूष् त्रपा। भिदादिभ्यः खल्वपि भिदा। छिदा। विदा। क्षिपा। गुहा गिर्योषध्योः। श्रद्धा। मेधा। गोधा। आरा। हारा। कारा। क्षिया। तारा। धारा। लेखा। रेखा। चूडा। पीड। वपा। वसा। सृजा। क्रपेः सम्प्रसारणं च कृपा। भिदा विदारणे। भित्तिः अन्या। छिदा द्वैधीकरणे। छित्तिः अन्या। आरा शस्त्र्याम्। आर्तिः अन्या। धारा प्रपाते। धृतिः अन्या।

Siddhanta Kaumudi

Up

index: 3.3.104 sutra: षिद्भिदादिभ्योऽङ्


षिद्भ्यो भिदादिभ्यश्च स्त्रियामङ् । जॄष् । ऋदृशोऽङि गुणः <{SK2406}> । जरा । त्रपूष् । त्रपा । भिदा । विदारण एवायम् । भित्तिरन्या । छिदा । मृजा ॥ (गणसूत्रम् -) क्रपेः सम्प्रसारणं च । कृपा ॥

Padamanjari

Up

index: 3.3.104 sutra: षिद्भिदादिभ्योऽङ्


गणपरिपठितेष्विति । गणे तावद्भिदा च्छिदेत्यङ्न्ता एव समुदायाः पठ।ल्न्ते, तेषु भिदिच्छिदिप्रभृतयोऽङ्ः प्रकृतयो यास्ता इह भिदादिशब्देन निर्दिश्यन्त इत्यर्थः । कुत एतत् ? धात्वधिकारात् । भिदादिभ्यो धातुभ्य इति ।'भिदिर्विदारणे' ,'च्छिदिर्द्वैधीकरणे' ,'विद ज्ञाने' ,'क्षिप प्रेरणे' ,'गुहू संवरणे' ,'डुधाञ् धारणपोषणयोः' ,'मिधृ मेधृ हिसासंक्लेशनयोः' , 'ऋ गतौ' ,'हृञ् हरणे' ,'क्षि क्षये' , अथ वा'क्षि निवासगत्योः' ,'तृप्लवनतरणयोः' ,'धृञ् धारणे' ,'लिख अक्षरविन्यासे' ,'चुद प्रेरणे' ,'पीड अवगाहने' ,'डुवप् बीजतन्तुसन्ताने' ,'वस निवासे' ,'मृजूष् शुद्धौ' ,'क्रप कृपायाम्' इत्येते वेदितव्याः । जरेति । ठृदृशोऽङ् गुणिःऽ । गुहा गिर्योषध्योरिति । गिरिशब्देन तदेकदेश उच्यते, अन्यत्र गूढिः, क्तिन्नेव भवति । आरा॥ढारेति । गुणे कृते दीर्घत्वं च निपात्यते । रेखा, लेखेति । लिखेः पक्षे लकारस्य रेफो निपात्यते, गुणश्च । चूडेति । चुदेर्डत्वं दीर्घत्वं च निपात्यते । मितिरन्येति । भिद्यत इति भितिःउकुड।ल्म्, च्छितिःउच्छिद्रम् । आरा शस्त्र्यामिति । शस्त्री शस्त्रजातिः, स्वभावाच्च विशेषः परिगृह्यते । आराउप्रतोदः, अर्यन्ते प्रेर्यन्तेऽनयाश्वा इति कृत्वा । आतिंरन्येति । आङेऽर्तेश्च ठुपसर्गादृति धातौऽ इति वृद्धिः । धार्यते प्रपात्यते इति धारा । धृतिरन्येति । प्रीतिर्धैर्यं च ॥