इच्छा

3-3-101 इच्छा प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां श च

Kashika

Up

index: 3.3.101 sutra: इच्छा


इषेः धातोः शः प्रत्ययो यगभावश्च निपात्यते। इच्छा। परिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम्। परिचर्या। परिसर्या। मृगया। अटाट्या। जागर्तेरकारो वा। जागरा, जागर्या।

Siddhanta Kaumudi

Up

index: 3.3.101 sutra: इच्छा


ईषेर्भावे शो यगभावश्च निपात्यते । इच्छा ॥<!परिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम् !> (वार्तिकम्) ॥ शो यक् च निपात्यते । परिचर्या पूजा । परिसर्या परिसरणम् । अत्र गुणोऽपि । शे यकि णिलोपः । मृगया । अटतेः शे यकि ट्यशब्दस्य द्वित्वं पूर्वभागे यकारनिवृत्तिर्दीर्घश्च । अटाट्या ॥<!जागर्तेरकारो वा !> (वार्तिकम्) ॥ पक्षे शः । जागरा । जागर्या ॥

Laghu Siddhanta Kaumudi

Up

index: 3.3.101 sutra: इच्छा


इषेर्निपातोऽयम्॥

Padamanjari

Up

index: 3.3.101 sutra: इच्छा


इषेर्धातोरिति । ठिषु इच्छायाम्ऽ इत्यस्माद्भावे शप्रत्ययो भवतीति; न त्वकर्तरि कारके, स्वभावात् । परिचर्येत्यादि । परिचर्यादीनामपि निपातनस्योपसंख्यानम्, परिचर्यादयोऽपि शप्रत्ययान्ता निपातयितव्या इत्यर्थः । तत्र सर्वत्र शप्रत्ययो यक्च निपात्यते । परिचर्याउपूजा । परिसर्याउ परिसरणम्, अत्र गुणोऽपि निपात्यते ।'मृग अन्वेषणे' चुरादावदन्तः, अत्रातो लोपाभावः; निपातनात् । शे यकिणिलोपः - मृगया । अटतेः शे यकि यका सह टकारस्य द्विर्वचनम्, पूर्वभागे यकारस्य निवृत्तिर्दीर्घत्वमित्येतत्सर्वं निपात्यते । हलादिशेषस्तु नास्ति; षाष्ठिके द्विर्वचनेऽभ्याससंज्ञाविधानाद् । यदा त्वट।ल्र्त्यसूर्णोतीनामिति यङ्न्तात् ठप्रत्ययात्ऽ इत्यकारः, तदातो लोपे यलोपे चाटाटेति भवति । जागर्तेरकारो वेति । वाशब्दात्पक्षे शः, तदा सार्वधातुके यक्,'जाग्रो' विचिण्णल्ङ्त्सुऽ ईति गुणः ॥