3-2-93 कर्मणि इनिविक्रियः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते
index: 3.2.93 sutra: कर्मणीनिविक्रियः
कर्मणि उपपदे विपूर्वत् क्रीणातेर्धातोः इनिः प्रत्ययो भवति। कर्मणि इति वर्तमाणे पुनः कर्मग्रहणं कर्तुः कुत्सानिमित्ते कर्मणि यथा स्यात्, कर्ममात्रे मा भूत्। सोमविक्रयी। रसविक्रयी। इह न भवति, धान्यविक्रायः।
index: 3.2.93 sutra: कर्मणीनिविक्रियः
कर्मण्युपपदे विपूर्वात्क्रीणातेरिनिः स्यात् ।<!कुत्सितग्रहणं कर्तव्यम् !> (वार्तिकम्) ॥ सोमविक्रयी । घृतविक्रयी ॥
index: 3.2.93 sutra: कर्मणीनिविक्रियः
कर्मणीनिविक्रियः - कर्मणीनि विक्रियः । 'इनि' इत्यविभक्तिकम् । विपूर्वस्य क्रीञ्धातोर्विक्रिय इति पञ्चम्यन्तम् । कुत्सितेति । कुत्सिते कर्मण्युपपदे उक्तविधिर्भवतीत्यर्थः । सोमविक्रयीति । सोमद्रव्यं च विक्रीयमाणं विक्रेतुः कुत्सामावहति, तद्विक्रयस्य निषिद्धत्वादिति भावः ।
index: 3.2.93 sutra: कर्मणीनिविक्रियः
कर्मणीनिविक्रियः॥ कर्मणीति वर्तमान इति।'कर्मणि हनः' इत्यतः कर्तुः कुत्सानिमिते कर्मणीति यत्कर्म क्रियासम्बद्धं कर्तुः कुत्सामावहति तत्रेत्यर्थः। सोमादीनां विक्रयः शास्त्रे निषिद्धः॥