अग्नौ चेः

3-2-91 अग्नौ चेः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते कर्मणि क्विप्

Kashika

Up

index: 3.2.91 sutra: अग्नौ चेः


कर्मणि इत्येव। अग्नौ कर्मण्युपपदे चिनोतेर्धातोः क्विप् प्रत्ययो भवति। अग्निचित्, अग्निचितौ, अग्निचितः। अत्र अपि पूर्ववच् चतुर्विधो नियम इष्यते।

Siddhanta Kaumudi

Up

index: 3.2.91 sutra: अग्नौ चेः


अग्निचित् ॥

Balamanorama

Up

index: 3.2.91 sutra: अग्नौ चेः


अग्नौ चेः - अग्नौ चेः । ग्नौ कर्मण्युपपदे भूतार्थवृत्तेश्चिनोतेः क्विप् स्यादित्यर्थ- । अग्निचिदिति । अग्न्याख्यं स्थण्डिलविशेषमिष्टकाभिश्चितवानित्यर्थः ।

Padamanjari

Up

index: 3.2.91 sutra: अग्नौ चेः


अग्नौ चेः॥ अत्रापीत्यादि। तत्र भूतकालस्य क्विपि नियतत्वादग्निं चितवानग्निचाय इत्यण् न भवति। धातोश्चाग्नावुपपदे नियतत्वादिष्टकाचिदिति न भवति। अग्नेश्चिनोतावेव नियतत्वादग्निभृदिति न भवति। क्विपश्च भूत एव नियतत्वादग्निं चिनोति चेष्यति वेत्यत्राभावः॥