हरतेरनुद्यमनेऽच्

3-2-9 हरतेः अनुद्यमने अच् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि

Kashika

Up

index: 3.2.9 sutra: हरतेरनुद्यमनेऽच्


हरतेर्धातोरनुद्यमने वर्तमानात् कर्मणि उपपदे अच् प्रत्ययो भवति। अणोऽपवादः। उद्यमनमुत्क्षेपणम्। अंशं हरति अंशहरः। रिक्थहरः। अनुद्यमने इति किम्? भारहारः। अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुष्षु ग्रहेरुपसङ्ख्यानम्। शक्तिग्रहः। लाङ्गलग्रहः। अङ्कुशग्रहः। यष्टिग्रहः। तोमरग्रहः। घटग्रहः। घटीग्रहः। धनुर्ग्रहः। सूत्रे च धार्यर्थे। सूत्रग्रहः। सूत्रं धारयति इत्यर्थः। सूत्रग्राहः एव अन्यः।

Siddhanta Kaumudi

Up

index: 3.2.9 sutra: हरतेरनुद्यमनेऽच्


अंशहरः । अनुद्यमने किम् । भारहारः ।<!शक्तिलाङ्गलाङ्कुशतोमरयष्टिघटघटीधनुष्षु ग्रहेरुपसंख्यानम् !> (वार्तिकम्) ॥ शक्तिग्रहः । लाङ्गलग्रहः । सूत्रे च धार्येऽर्थे ॥ सूत्रग्रहः । यस्तु सूत्रं केवलमुपादत्ते न तु धारयति तत्राणेव । सूत्रग्राहः ॥

Padamanjari

Up

index: 3.2.9 sutra: हरतेरनुद्यमनेऽच्


हरतेरनुद्यमनेऽच्॥ अच्प्रकरण इति। लिङ्गविशिष्टपरिभाषयैव घटग्रहणेन घटीग्रहणेऽपि सिद्धे घटीग्रहणम् परिभाषाया अनित्यत्वज्ञापनार्थम्। सूत्रग्राह एवान्य इति। यस्सूत्रं केवलमुपादते, न तु धारयति तत्राणेव भवतीत्यर्थः॥