वयसि च

3-2-10 वयसि च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि हरतेः अच्

Kashika

Up

index: 3.2.10 sutra: वयसि च


वयसि गम्यमाने हरतेः कर्मण्युपपदे अच् प्रत्ययो भवति। उद्यमनार्थोऽयमारम्भः। कालकृता शरीरावस्था यौवनादिर्वयः। यदुद्यमनं क्रियमाणं सम्भाव्यमानं वा वयो गमयति, तत्र अयं विधिः। अस्थिहरः श्वा। कवचहरः क्षत्रियकुमारः।

Siddhanta Kaumudi

Up

index: 3.2.10 sutra: वयसि च


उद्यमनार्थं सूत्रम् । कवचहरः कुमारः ॥

Balamanorama

Up

index: 3.2.10 sutra: वयसि च


वयसि च - वयसि च । कर्मण्युपपदे वयसि गम्ये हरतेरजित्यर्थः । ननुहरतेरनुद्यमनेऽ॑जित्येव सिद्धे किमर्थमिदमित्यत आह — उद्यमनार्थमिति ।

Padamanjari

Up

index: 3.2.10 sutra: वयसि च


वयसि च॥ संभाव्यमानं वेति। तेनासत्यपि कवचग्रहणे वयसि गम्यमाने कवचहर इति भवतीति भावः॥