3-2-88 बहुलं छन्दसि प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते कर्मणि हनः क्विप्
index: 3.2.88 sutra: बहुलं छन्दसि
पूर्वेण नियमादप्राप्तः क्विप् प्रत्ययः विधीयते। छन्दसि विषये उपपदन्तरेष्वपि हन्तेर्बहुलं क्विप् प्रत्ययो भवति। मातृहा सप्तमं नरकं व्रजेत्। पितृहा। न च भवति। मातृघातः। पितृघातः।
index: 3.2.88 sutra: बहुलं छन्दसि
उपपदान्तरेऽपि हन्तेर्बहुलं क्विप् स्यात् । मातृहा । पितृहा । छन्दसि लिट् - <{SK3093}> । भूतसामान्ये । अहं द्यावापृथिवी आ ततान (अ॒हं द्यावा॑पृथि॒वी आ त॑तान) । लिटः कानज्वा - <{SK3094}> । क्वसुश्च <{SK3095}> । छन्दसि लिटः कानच्क्वसू वा स्तः । चक्राणा वृष्णि (च॒क्रा॒णा वृष्णि॑) । यो नो अग्ने अररिवाँ अघायुः (यो नो॑ अग्ने॒ अर॑रिवाँ अघा॒युः) । णेश्छन्दसि - <{SK3117}> । ण्यन्ताद्धातोश्छन्दसि इष्णुच् स्यात्तच्छीलादौ । वीरुधः पारयिष्णवः (वी॒रुध॑ पारयि॒ष्णवः॑) । भुवश्च - <{SK3118}> । अस्मात्केवलात्प्राग्वत् । भविष्णुः ।<!छन्दसि परेच्छायां क्यच उपसंख्यानम् !> (वार्तिकम्) ॥ क्याच्छन्दसि - <{SK3150}> । उप्रत्ययः स्यात् । अघायुः ।<!एरजधिकारे जवसवौ छन्दसि वाच्यौ !> (वार्तिकम्) ॥ जवे याभिर्यूनः (ज॒वे याभि॒र्यूनः॑) । ऊर्वोर्मे जवः । देवस्य सवितुः सवे (दे॒वस्य॑ सवि॒तुः॒ स॒वे) ॥