3-2-86 कर्मणि हनः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णिनिः भूते
index: 3.2.86 sutra: कर्मणि हनः
करणि उपपदे हन्तेर्धातोः णिनिः प्रत्ययो भवति भूते कले। पितृव्यघाती। मातुलघाती। कुग्सितग्रहणं कर्तव्यम्। इति मा भूत्, चौरं हतवान्।
index: 3.2.86 sutra: कर्मणि हनः
पितृव्यघाती । कर्मणीत्येतत् सहे च <{SK3006}> इति यावदधिक्रियते ॥
index: 3.2.86 sutra: कर्मणि हनः
कर्मणि हनः - कर्मणि हनः । कर्मण्युपपदे भूतार्थाद्धनेर्णिनिः स्यात् । पितृव्यघातीति । पितृव्यं हतवानित्यर्थः । 'हनस्तः' इति तः,हो हन्ते॑रिति हस्य घः ।
index: 3.2.86 sutra: कर्मणि हनः
कर्मणि हनः॥ कुत्सितग्रहणमिति। पितृव्यवधादिना यः कर्ता कुत्स्यते तत्रायं प्रत्यय इति वक्तव्यमित्यर्थः॥