कर्मणि हनः

3-2-86 कर्मणि हनः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णिनिः भूते

Kashika

Up

index: 3.2.86 sutra: कर्मणि हनः


करणि उपपदे हन्तेर्धातोः णिनिः प्रत्ययो भवति भूते कले। पितृव्यघाती। मातुलघाती। कुग्सितग्रहणं कर्तव्यम्। इति मा भूत्, चौरं हतवान्।

Siddhanta Kaumudi

Up

index: 3.2.86 sutra: कर्मणि हनः


पितृव्यघाती । कर्मणीत्येतत् सहे च <{SK3006}> इति यावदधिक्रियते ॥

Balamanorama

Up

index: 3.2.86 sutra: कर्मणि हनः


कर्मणि हनः - कर्मणि हनः । कर्मण्युपपदे भूतार्थाद्धनेर्णिनिः स्यात् । पितृव्यघातीति । पितृव्यं हतवानित्यर्थः । 'हनस्तः' इति तः,हो हन्ते॑रिति हस्य घः ।

Padamanjari

Up

index: 3.2.86 sutra: कर्मणि हनः


कर्मणि हनः॥ कुत्सितग्रहणमिति। पितृव्यवधादिना यः कर्ता कुत्स्यते तत्रायं प्रत्यय इति वक्तव्यमित्यर्थः॥