3-2-84 भूते प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णिनिः
index: 3.2.84 sutra: भूते
भूते इत्यधिकारो वर्तमाने लट् 3.2.123 इति यवत्। यदित ऊर्ध्वमनुक्रमिष्यामः भूते इत्येवं तद् वेदितव्यम्। धात्वधिकाराच् च धात्वर्थे भूते इति विज्ञायते। वक्ष्यति करणे यजः 3.2.85, अग्निष्टोमेन इष्टवानग्निष्टोमयाजी। भूते इति किम्? अग्निष्टोमेन यजते।
index: 3.2.84 sutra: भूते
अधिकारोऽयम् । वर्तमाने लट् <{SK2151}> । इति यावत् ॥
index: 3.2.84 sutra: भूते
भूते - भूते । अधिकारोऽयमिति । धातोरित्यधिकृतम् । ततश्च भूतार्थवृत्तेर्धातोरित्युत्तरत्राऽनुवर्तते इति फलति । वर्तमाने इति ।वर्तमाने ल॑डित्यतः प्रागित्यर्थः । अत्र व्याख्यानमेव शरणम् ।
index: 3.2.84 sutra: भूते
भूते॥ यस्य सता व्यपवृक्ता तत्सर्व भूतशब्देनोच्यते, तत्र न ज्ञायते कस्मिन् भूते? किं वा धात्वर्थे? तत्राह - धात्वधिकाराच्चेति। चशब्दः पूर्वोक्तेनार्थेनास्य सङ्गतिं द्योतयति। धात्वर्थभूत इति। ननु धात्वधिकाराद्धातौ भूत इति युक्तम्, न धात्वर्थे भूत इति? उच्यते - प्रयोगे प्रत्ययस्य द्योत्यं भूतत्वमर्थस्यैव विशेषणं भवितुर्हति, विशेषणान्तरवत्, न तु शब्दस्य; तस्य स्वाभिधेयप्रतिपादने व्यग्रत्वाद्विशेषणसम्बन्धं प्रत्ययोग्यत्वात्। किञ्च - नित्योधातुरनित्यत्वेऽपि भूतात्प्रत्ययविदिरनुपपन्नः, उच्चारितलक्षणे भूतत्वे विशेषणं व्यर्थ तर्ह्यनुच्चारितात्प्रत्ययविधिः सम्भवति। नित्यश्चायं भूतशब्दोऽतिक्रान्तवाचीति निष्ठायामितरेतराश्रयत्वादप्रसिद्धिरित्यचोद्यम्॥