आतो मनिन्क्वनिब्वनिपश्च

3-2-74 आतः मनिन्क्वनिब्वनिपः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि विच् छन्दसि

Kashika

Up

index: 3.2.74 sutra: आतो मनिन्क्वनिब्वनिपश्च


छन्द्सि इति वर्तते, सुपि उपसर्गेऽपि इति च। आकारान्तेभ्यो धातुभ्यः सुपि उपप्दे छन्द्सि विषये मनिन् क्वनिप् वनिपित्येते प्रत्यया भवन्ति। चकरात् विच् भवति। सुदामा। अश्वत्थामा। क्वनिप् सुधीवा। सुपीवा। वनिप् भूरिदावा। घृतपावा। विच् खल्वपि कीलालपाः। शुभंयः। रामस्य उपदाः।

Siddhanta Kaumudi

Up

index: 3.2.74 sutra: आतो मनिन्क्वनिब्वनिपश्च


सुप्युपसर्गे चोपपदे आदन्तेभ्यो धातुभ्यश्छन्दसि विषये मनिनादयस्त्रयः प्रत्ययाः स्युः । चाद्विच् । सुदामा । सुधीवा । सुपीवा । भूरिदावा । घृतपावा । विच् । कीलालपाः । ब्रह्मभ्रूणवृत्रेषु क्विप् - <{SK2998}> ॥

Padamanjari

Up

index: 3.2.74 sutra: आतो मनिन्क्वनिब्वनिपश्च


आतो मनिन्क्वनिब्वनिपश्च॥ अश्व इव तिष्ठति अश्वत्थामा, पृषोदरादित्वात्सकारस्य तकारः। सुधीवा, सुपीवेति। घुमास्थादिसूत्रेण ईत्वम्। चकारो विचोऽनुकर्षणार्थः। यद्येवम्, उतरत्रानुवृत्तिर्न स्यात्? एवं तर्हि चकारोऽप्युतरत्रानुवर्तिष्यते॥