3-2-7 समि ख्यः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे कः सुपि
index: 3.2.7 sutra: समि ख्यः
सोपसर्गार्थः आरम्भः। संपूर्वात् ख्या इत्येतस्माद् धातोः कर्मण्युपपदे कप्रत्ययो भवति। अणोऽपवादः। गां संचष्टे गोसङ्ख्यः।
index: 3.2.7 sutra: समि ख्यः
गोसंख्यः ॥
index: 3.2.7 sutra: समि ख्यः
समि ख्यः - समि ख्यः ।समी॑ति पञ्चम्यर्थे सप्तमी । गोसङ्ख्य इति । गाः संचष्ट इति विग्रहः । संपूर्वाच्चक्षिङः ख्याञि रूपम् । 'ख्या प्रकथने' इत्यस्य तु संपूर्वस्य प्रयोगाऽभावात्, सार्वधातुकमात्रविषयत्वाच्च नेह सम्बध्यते ।