अदोऽनन्ने

3-2-68 अदः अनन्ने प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि विट्

Kashika

Up

index: 3.2.68 sutra: अदोऽनन्ने


छन्दसि इति निवृत्तम्। अदेर्धातोरनन्ने सुप्युपपदे विट् प्रत्ययो भवति। आममत्ति आमात्। सस्यात्। अनन्ने इति किम्? अन्नादः।

Siddhanta Kaumudi

Up

index: 3.2.68 sutra: अदोऽनन्ने


विट् स्यात् । आममत्ति आमात् । सस्यात् । अनन्ने किम् । अन्नादः ॥

Balamanorama

Up

index: 3.2.68 sutra: अदोऽनन्ने


अदोऽनन्ने - अदोऽनन्ने । विट् स्यादिति । शेषपूरणमिदम् । अन्नशब्दभिन्ने सुप्युपपदे अदेर्विट् स्यादिति फलितम् ।जनसनखनक्रमगमो वि॑जिति छान्दससूत्राद्विडित्यनुवर्तते । सस्यादिति । सस्यमत्तीति विग्रहः । अन्नाद इति । कर्मण्यण् ।

Padamanjari

Up

index: 3.2.68 sutra: अदोऽनन्ने


अदोऽनन्ने॥ अन्नाद इति। भाषायामणेव भवति। च्छन्दसि त्वकारादनुपपदादित्यणि प्राप्ते पचाद्यजिष्यते, तेनान्नाद इत्यन्न इत्यन्न अद इत्यवग्रहो भवति॥