जनसनखनक्रमगमो विट्

3-2-67 जनसनखनक्रमगमो विट् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि छन्दसि

Kashika

Up

index: 3.2.67 sutra: जनसनखनक्रमगमो विट्


छन्दसि उपसर्गे सुपि इति अनुवर्तते। जन जनने, जनी प्रदुर्भावे, द्वयोरपि ग्रहणम्। तथा षणु दाने, वन षने संभक्तौ, द्वयोरपि ग्रहणम्। जनादिभ्यः धातुभ्यः सुबन्त उपपदे छन्दसि विषये विट् प्रत्ययो भवति। टकारः सामान्यग्रहणाविघातार्थः वेरपृक्तस्य 6.1.67 इति, विषेषणार्थश्च विड्वनोरनुनासिकस्यात् 6.4.41 इति। जन अब्जाः गोजाः। सन गोषा इन्दो नृषा असि। खन बिसखाः। कूपखाः। क्रम दधिक्राः। गम अग्रेगा उन्नतॄणाम्।

Siddhanta Kaumudi

Up

index: 3.2.67 sutra: जनसनखनक्रमगमो विट्


विड्वनोः - <{SK2982}> इत्यात्वम् । अब्जाः (अ॒ब्जाः) । गोजाः (गो॒जाः) । गोषा इन्दो नृषा असि (गो॒षा इ॑न्दो नृ॒षा अ॒सि) । सनोतेरनः - <{SK3645}> इति षत्वम् । इयं शुष्मेभिर्बिसखा इवारुजत् (इ॒यं शुष्मे॑भिर्बिस॒खा इ॑वारुजत्) । आ दधिक्राः शवसा पञ्च कृष्टीः (आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः) । अग्रेगाः (अग्रे॒गाः) ॥

Padamanjari

Up

index: 3.2.67 sutra: जनसनखनक्रमगमो विट्


जनसनखनक्रमगमो विट्॥ विशेषणार्थश्चोति।'विवनोः' इत्युच्यमाने हि क्विबादीनामपि ग्रहणं स्यात्। अथात्र निरनुबन्धकत्वादस्यैव ग्रहणम्?'वेरपृक्तस्य' इत्यत्राप्यस्यैव ग्रहणं स्यात्। अथात्र क्विबादीनामपि ग्रहणं स्यात्?'विड्वनोरनुनासिकस्यात्' इत्यत्रापि स्यादिति समानं वचेति भावः। गोषा इति।'सनोतेरनः' इति षत्वम्। अग्रेगा इति। पूर्ववदलुक्॥