हव्येऽनन्तः पादम्

3-2-66 हव्ये अनन्तः पादम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि छन्दसि वहः च

Kashika

Up

index: 3.2.66 sutra: हव्येऽनन्तः पादम्


हव्यशब्दे उपपदे छन्दसि विषये वहेर्धातोः ञ्युट् प्रत्ययो भवति, अनन्तःपादं चेद् वहिर्वर्तते। अग्निश्च हव्यवाहनः अनन्तःपादम् इति किम्? हव्यवाडग्निरजरः पिता नः।

Siddhanta Kaumudi

Up

index: 3.2.66 sutra: हव्येऽनन्तः पादम्


अग्निश्च हव्यवाहनः (अ॒ग्निश्च॑ हव्य॒वाह॑नः) । पादमध्ये तु वहश्च <{SK3410}> इति ण्विरेव । हव्यवाळग्निरजरः पिता नः (ह॒व्य॒वाळ॒ग्निर॒जरः॑ पि॒ता नः॑) ॥