वहश्च

3-2-64 वहः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि ण्विः छन्दसि

Kashika

Up

index: 3.2.64 sutra: वहश्च


वहेर्धातोः छन्दसि विषये सुबन्त उपपदे ण्विप्रत्ययो भवति। प्रष्ठवाट्। दित्यवाट्। योगविभाग उत्तरार्थः।

Siddhanta Kaumudi

Up

index: 3.2.64 sutra: वहश्च


प्राग्वत् । दित्यवाट् (दि॒त्य॒वाट्) । योगविभाग उत्तरार्थः ॥