छन्दसि सहः

3-2-63 छन्दसि सहः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि ण्विः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उपसर्गे सुपीत्येव । छन्दसि विषये सहेर्धातोः सुबन्त उपपदे ण्विप्रत्ययो भवति। तु॑रा॒षाट् (ऋ०३.४८.४)। <<सहेः साडःसः>> ८.३.५६ इति षत्वम्। <<अन्येषामपि दृश्यते>> ६.३.१३७ इति दीर्घत्वम्॥

Siddhanta Kaumudi

Up

सुप्युपपदे सहेर्ण्विः स्यात् । पृतनाषाट् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

च्छन्दसि सहः॥ तुरासाहं पुरोधाय, पृतनाषाट् द्विषो योद्धुं पुरुहूतः पृतनाषाड् इति भाषायां प्रयोगाश्चिन्त्याः॥