छन्दसि सहः

3-2-63 छन्दसि सहः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि ण्विः

Kashika

Up

index: 3.2.63 sutra: छन्दसि सहः


उपसर्गे सुपि इत्येव। छन्दसि विषये सहेर्धातोः सुबन्ते उपपदे ण्विप्रत्ययो भवति। तुराषाट्। जलाषाट् । सहेः साडः सः 8.3.56 इति षत्वम्, अन्येषामपि दृश्यते 6.3.137 इति दीर्घत्वम्।

Siddhanta Kaumudi

Up

index: 3.2.63 sutra: छन्दसि सहः


सुप्युपपदे सहेर्ण्विः स्यात् । पृतनाषाट् ॥

Padamanjari

Up

index: 3.2.63 sutra: छन्दसि सहः


च्छन्दसि सहः॥ तुरासाहं पुरोधाय, पृतनाषाट् द्विषो योद्धुं पुरुहूतः पृतनाषाड् इति भाषायां प्रयोगाश्चिन्त्याः॥