भजो ण्विः

3-2-62 भजो ण्विः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि

Kashika

Up

index: 3.2.62 sutra: भजो ण्विः


उपसर्गे सुपि इति वर्तते। भजेर्धातोः सुबन्त उपपदे उपसर्गेऽपि प्रभाक्।

Siddhanta Kaumudi

Up

index: 3.2.62 sutra: भजो ण्विः


सुप्युपसर्गे चोपपदे भजेर्ण्विः स्यात् । अंशभाक् । प्रभाक् ॥