3-2-62 भजो ण्विः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि
index: 3.2.62 sutra: भजो ण्विः
उपसर्गे सुपि इति वर्तते। भजेर्धातोः सुबन्त उपपदे उपसर्गेऽपि प्रभाक्।
index: 3.2.62 sutra: भजो ण्विः
सुप्युपसर्गे चोपपदे भजेर्ण्विः स्यात् । अंशभाक् । प्रभाक् ॥