पाणिघताडघौ शिल्पिनि

3-2-55 पाणिघताडघौ शिल्पिनि प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि हनः

Kashika

Up

index: 3.2.55 sutra: पाणिघताडघौ शिल्पिनि


पाणिघ ताडघ इत्येतौ शब्दौ निपात्येते शिल्पिनि कर्तरि। पाणि ताड इत्येतयोः कर्मणोः उपपदयोः हन्तेः धातोः टक् प्रत्ययो भवति,तस्मिंश्च परतो हन्तेः टिलोपो घत्वं च निपात्यते। पाणिघः। ताडघः। शिल्पिनि इति किम्? पाणिघातः। ताडघातः। राजघ उपसङ्ख्यानम्। राजानं हन्ति राजघः।

Siddhanta Kaumudi

Up

index: 3.2.55 sutra: पाणिघताडघौ शिल्पिनि


हन्तेष्टक् टिलोपो घत्वं च निपात्यते पाणिताडयोरुपपदयोः । पाणिघः । ताडघः । शिल्पिनि किम् । पाणिघातः । ताडघातः ।<! राजघ उपसंख्यानम् !> (वार्तिकम्) ॥ राजनं हन्ति राजघः ॥

Balamanorama

Up

index: 3.2.55 sutra: पाणिघताडघौ शिल्पिनि


पाणिघताडघौ शिल्पिनि - पाणिघताडघौ । पाणिना हन्तीति पाणिघः । ताडः = ताडनं, तेन हन्तीति ताडघः = मल्लादिः । राजघ उपसङ्ख्यानमिति । राजघशब्दे उक्तनिपातनस्य उपसङ्ख्यानमित्यर्थः ।