अपे क्लेशतमसोः

3-2-50 अपे क्लेशतमसोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि डः हनः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अपपूर्वाद् हन्तेः क्लेशतमसोः कर्मणोरुपपदयोर्डप्रत्ययो भवति। क्लेशापहः पुत्रः। तमोऽपहः सूर्यः अनाशीरर्थ आरम्भः॥

Siddhanta Kaumudi

Up

अपपूर्वाद्धन्तेर्डः स्यात् । अनाशीरर्थमिदम् । क्लेशापहः पुत्रः । तमोपहः सूर्यः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अपे क्लेशतमसोः>> - अपे क्लेशतमसोः । 'आशिषि हनः' इत्येव सिद्धे किमर्तमिदमित्यत आह — अनाशीरर्थमिति ।

Padamanjari

Up