अपे क्लेशतमसोः

3-2-50 अपे क्लेशतमसोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि डः हनः

Kashika

Up

index: 3.2.50 sutra: अपे क्लेशतमसोः


अपपूर्वात् हन्तेः धातोः क्लेशतमसोः कर्मणोरुपपदयोः डप्रत्ययो भवति। क्लेशापहः पुत्रः। तमोपहः सूर्यः। अनाशीरर्थ आरम्भः।

Siddhanta Kaumudi

Up

index: 3.2.50 sutra: अपे क्लेशतमसोः


अपपूर्वाद्धन्तेर्डः स्यात् । अनाशीरर्थमिदम् । क्लेशापहः पुत्रः । तमोपहः सूर्यः ॥

Balamanorama

Up

index: 3.2.50 sutra: अपे क्लेशतमसोः


अपे क्लेशतमसोः - अपे क्लेशतमसोः । 'आशिषि हनः' इत्येव सिद्धे किमर्तमिदमित्यत आह — अनाशीरर्थमिति ।