3-2-47 गमश्च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि खच् सञ्ज्ञायां
index: 3.2.47 sutra: गमश्च
गमेः धातोः सुपि उपपदे संज्ञायां विषये खच् प्रत्ययो भवति। सुतङ्गमो नाम, यस्य पुत्रः सौतङ्गमिः। योगविभागः उत्तरार्थः।
index: 3.2.47 sutra: गमश्च
सुतंगमः ॥
index: 3.2.47 sutra: गमश्च
गमश्च - गमश्च ।संज्ञायां ख॑जिति शेषः ।
index: 3.2.47 sutra: गमश्च
गमश्च॥ योगविभाग उतरार्थ इति। उतरत्र गमेरेवानुवृत्तिर्यथा स्याद्, भृतृप्रभृतीनां मा भूत्॥