क्षेमप्रियमद्रेऽण् च

3-2-44 क्षेमप्रियमद्रे अण् च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि खच् कृञः

Kashika

Up

index: 3.2.44 sutra: क्षेमप्रियमद्रेऽण् च


क्षेम प्रिय मद्र इत्येतेषु कर्मसु उपपदेषु करोतेः अण् प्रत्ययो भवति, चकारात् खच् च। क्षेमकारः, क्षेमङ्करः। प्रियकारः, प्रियङ्करः। मद्रकारः, मद्रङ्करः। वा इति वक्तव्ये पुनरण्ग्रहणं हेत्वादिषु टप्रतिषेधार्थम्।

Siddhanta Kaumudi

Up

index: 3.2.44 sutra: क्षेमप्रियमद्रेऽण् च


एषु कृञोऽण् स्यात् । चात् खच् । क्षेमङ्करः । क्षेमकारः । प्रियङ्करः । प्रियकारः । मद्रङ्करः । मद्रकारः । वेति वाच्येऽण्ग्रहणं हेत्वादिषु टो मा भूदिति । कथं तर्हि अल्पारम्भाः क्षेमकरा इति । कर्मणः शेषत्वविवक्षायां पचाद्यच् ॥

Balamanorama

Up

index: 3.2.44 sutra: क्षेमप्रियमद्रेऽण् च


क्षेमप्रियमद्रेऽण् च - क्षेमप्रिय । ननुक्षेमप्रियमद्रवे॑ति खचो विकल्पविधौ खजभावेकर्मण्य॑णित्यस्य सिद्धत्वादण्ग्रहणं व्यर्थमित्यत आह — वेति वाच्ये इति । हेत्वादिष्विति ।कृञो हेतुताच्छील्यानुलोम्येषु इति विहित इत्यर्थः । कथं तर्हीति । 'कृञो हेतु' इत्यस्य अणा बाधात् क्षेमकार इति भवितव्यम्, खचि तु मुम् स्यादित्याक्षेपः । समाधत्ते — कर्मणः शेषत्वेति । तथा च कर्मोपपदाऽभावादणभावे चाऽजिति भावः । क्षेमङ्करीति तु गौरादित्वान्ङीषित्याहुः ।