मेघर्तिभयेषु कृञः

3-2-43 मेघर्तिभयेषु कृञः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि खच्

Kashika

Up

index: 3.2.43 sutra: मेघर्तिभयेषु कृञः


मेघ ऋति भय इत्येतेषु कर्मसु उपपदेषु कृञः खच् प्रत्ययो भवति। मेघङ्करः। ऋतिङ्करः। भयङ्करः। उपपदविधौ भयादिग्रहणं तदन्तविधिं प्रयोजयति। अभयङ्करः।

Siddhanta Kaumudi

Up

index: 3.2.43 sutra: मेघर्तिभयेषु कृञः


मेघङ्करः । भयंकरः । भयशब्देन तदन्तविधिः । अभयङ्करः ॥

Padamanjari

Up

index: 3.2.43 sutra: मेघर्तिभयेषु कृञः


मेघर्तिभयेषु कृञः॥ करोतेरिति। कृणोतेस्तु पूर्ववदेवाग्रहणम्। शिवंकर इत्यपि च्छन्दसि द्दश्यते - शिव एको ध्येयः शिवंकर इति॥