उग्रम्पश्येरम्मदपाणिन्धमाश्च

3-2-37 उग्रम्पश्येरम्मदपाणिन्धमाः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि खश्

Kashika

Up

index: 3.2.37 sutra: उग्रम्पश्येरम्मदपाणिन्धमाश्च


उग्रम्पश्य इरम्मद पाणिन्धम इत्येते शब्दा निपात्यन्ते। उग्रं पश्यतीति उग्रम्पश्यः। इरया माद्यतीति इरम्मदः। पाणयो ध्मायन्ते एषु इति पाणिन्धमाः पन्थानः।

Siddhanta Kaumudi

Up

index: 3.2.37 sutra: उग्रम्पश्येरम्मदपाणिन्धमाश्च


एते निपात्यन्ते । उग्रमिति क्रियाविशेषणं तस्मिन्नुपपदे दृशेः खश् । उग्रं पश्यतीत्युग्रंपश्यः । इरा उदकं तेन माद्यति दीप्यतेऽबिन्धनत्वादिति इरंमदो मेघज्योतिः । इह निपातनात् न श्यन्न । पाणयो ध्मायन्तेऽस्मिन्निति पाणिंधमोऽध्वा । अन्धकाराद्यावृत इत्यर्थः । तत्र हि सर्पाद्यपनोदनाय पाणयो ध्मायन्ते ॥

Balamanorama

Up

index: 3.2.37 sutra: उग्रम्पश्येरम्मदपाणिन्धमाश्च


उग्रम्पश्येरम्मदपाणिन्धमाश्च - उग्रम्पश्य इति । खशि शप्, पश्यादेशः । इराशब्दस्य विवरणम् — उदकमिति । इरम्मद इति ।खित्यनव्ययस्ये॑ति ह्रस्वः । मदेर्दैवादिकत्वच्छ्यनमाशङ्क्य आह — निपातनाच्छ्यन्नेति । पाणिन्धम इति । शपिपाघ्रे॑ति धमादेशः ।

Padamanjari

Up

index: 3.2.37 sutra: उग्रम्पश्येरम्मदपाणिन्धमाश्च


उग्रम्पश्येरम्मदपाणिन्धमाश्च॥ उग्र पश्यतीति। क्रियाविशेषणमेतत्। इरम्मद इति।'मदी हर्षे' दिवादित्वाच्छयनि प्राप्ते तदभावो निपातनात्। इराऊदकम्। पाणिन्धमाः पन्थान इति। ते पुनर्येषु गच्छद्भिः सर्पाद्यपनोदनाय पाणयो ध्मायन्तेउशब्द्यन्ते॥