3-2-34 मितनखे च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि खश् पचः
index: 3.2.34 sutra: मितनखे च
मित नख इत्येतयोः कर्मणोरुपपदयोः पचेः खश् प्रत्ययो भवति। अपरिमाणार्थः आरम्भः। मितं पचति मितम्पचा ब्राह्मणी। नखंपचा यवागूः।
index: 3.2.34 sutra: मितनखे च
मितम्पचा ब्राह्मणी । नखम्पचा यवागूः । पचिरत्र तापवाची ॥
index: 3.2.34 sutra: मितनखे च
मितनखे च - मितनखे च । मिते नखे च कर्मण्युपपदे पचेः खशित्यर्थः । नखानां विक्लित्त्यसंभवादाह — पचिरत्रेति ।
index: 3.2.34 sutra: मितनखे च
मितनखे च॥ नखम्पचेति। पचिरत्र तापवचनः॥