स्तम्बशकृतोरिन्

3-2-24 स्तम्बशकृतोः इन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि कृञः

Kashika

Up

index: 3.2.24 sutra: स्तम्बशकृतोरिन्


स्तम्ब शकृतित्येतयोः कर्मणोरुपपदयोः इन्प्रत्ययो भवति। व्रीहिवत्सयोरिति वक्तव्यम्। स्तम्बकरिर्व्रीहिः। शकृत्करिर्वत्सः। व्रीहिवत्सयोः इति किम्? स्तम्बकारः। शकृत्करः।

Siddhanta Kaumudi

Up

index: 3.2.24 sutra: स्तम्बशकृतोरिन्


।<!व्रीहिवत्सयोरिति वक्तव्यम् !> (वार्तिकम्) ॥ स्तम्बकरिर्व्रीहिः । शकृत्करिर्वत्सः । व्रीहिवत्सयोः किम् । स्तम्बकारः । शकृत्कारः ॥

Balamanorama

Up

index: 3.2.24 sutra: स्तम्बशकृतोरिन्


स्तम्बशकृतोरिन् - स्तम्बशकृतोरिन् । स्तम्बे शकृति च कर्मण्युपपदे कृञ इन् स्यात् । नकार इत् । व्रीहिवत्सयोरिति । व्रीहौ वत्से च कर्तरीत्यर्थः । स्तम्बशकृतोर्यथासङ्ख्यमन्वयः । स्तम्बकरिव्र्रीहिरिति.स्तम्बं तृणनिचयं करोतीति विग्रहः ।

Padamanjari

Up

index: 3.2.24 sutra: स्तम्बशकृतोरिन्


स्तम्बशकृतोरिन्॥ स्तम्बकरिरिति। नित्वात्कृदुतरपदप्रकृतिस्वरेणोतरपदमाद्यौदातं भवति॥