कर्मणि भृतौ

3-2-22 कर्मणि भृतौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि टः कृञः

Kashika

Up

index: 3.2.22 sutra: कर्मणि भृतौ


कर्मणि इति स्वरूपग्रहणम्। कर्मशब्दे उपपदे कर्मवाचिनि करोतेः टप्रत्ययो भवति भृतौ गम्यमानायाम्। भृतिः वेतनं, कर्मनिर्वेशः। कर्म करोतीति कर्मकरः भृतकः इत्यर्थः। भृतौ इति किम्? कर्मकारः।

Siddhanta Kaumudi

Up

index: 3.2.22 sutra: कर्मणि भृतौ


कर्मशब्दे उपपदे करोतेष्टः स्यात् । कर्मकरो भृतकः । कर्मकारोऽन्यः ॥

Padamanjari

Up

index: 3.2.22 sutra: कर्मणि भृतौ


कर्मणि भृतौ॥ कर्मणीति स्वरूपग्रहणमिति। अनुवृतेन कर्मणीत्यनेन विशेषणात्। कर्मनिर्वेश इति। कर्म क्रिया, तस्य निष्क्रयाय देयं भक्तादिद्रव्यमित्यर्थः॥