पूर्वे कर्तरि

3-2-19 पूर्वे कर्तरि प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि अधिकरणे टः सर्त्तेः

Kashika

Up

index: 3.2.19 sutra: पूर्वे कर्तरि


पूर्वशब्दे कर्तृवाचिन्युपपदे सर्तेर्धातोः टप्रत्ययः भवति। पूर्वः सरतीति पूर्वसरः। कर्तरि इति किम्? पूर्वं देशं सरतीति पूर्वसारः।

Siddhanta Kaumudi

Up

index: 3.2.19 sutra: पूर्वे कर्तरि


कर्तृवाचिनि पूर्वशब्दे उपपदे सर्तेष्टः स्यात् । पूर्वः सरतीति पूर्वसरः । कर्तरि किम् । पूर्वं देशं सरतीति पूर्वसारः ॥