3-2-186 कर्तरि च ऋषिदेवतयोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने करणे इत्रः पुवः
index: 3.2.186 sutra: कर्तरि चर्षिदेवतयोः
पुवः इति वर्तते। पुवः करणे कर्तरि च इत्रप्रत्ययो भवति। ऋषिदेवतयोः यथासङ्ख्यं सम्बन्धः। ऋषौ करणे, देवतायां कर्तरि। पूयते अनेन इति पवित्रोऽयम् ऋषिः। देवतायामग्निः पवित्रं स मा पुनातु। वायुः सोमः सूर्य इन्द्रः पवित्रं ते मा पुनन्तु।
index: 3.2.186 sutra: कर्तरि चर्षिदेवतयोः
पुव इत्रः स्यात् ऋषौ करणे देवतायां कर्तरि । ऋषिर्वेदमन्त्रः । तदुक्तमृषिणेति दर्शनात् । पूयतेऽनेनेति पवित्रम् ॥ देवतायां त्वग्निः पवित्रं स मा पुनातु । इति पूर्वकृदन्तप्रकरणम् ।
index: 3.2.186 sutra: कर्तरि चर्षिदेवतयोः
कर्तरि चर्षिदेवतयोः - कर्तरि च । पवित्रमिति । पावमान्यादिसूक्तम् । अग्निः पवित्रमिति । पुनातीत्यर्थः । सामान्याभिप्रायमेकवचनं, नपुंसकत्वं च । इति पूर्वकृदन्तम्॥॥ इति बालमनोरमायाम् पूर्वकृदन्तम्॥अथ रुधादयः ।अथ श्नम्विकरणा धातवो निरूप्यन्ते ।
index: 3.2.186 sutra: कर्तरि चर्षिदेवतयोः
कर्तरि चर्षिदेवतयोः॥ ऋषौ करणे इति। ऋषिःऊवेदमन्त्रः,'तदुक्तमृषिणा' इति दर्शनादित्याहुः॥