पुवः संज्ञायाम्

3-2-185 पुवः सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने करणे इत्रः

Kashika

Up

index: 3.2.185 sutra: पुवः संज्ञायाम्


पूङ्पूञोः सामान्येन ग्रहणम्। पवतेर्धातोः करणे कारके इत्रप्रत्ययो भवति, समुदायेन चेत् संज्ञा गम्यते। दर्भः पवित्रम्। बर्हिष्पवित्रम्।

Siddhanta Kaumudi

Up

index: 3.2.185 sutra: पुवः संज्ञायाम्


पवित्रम् । येनाज्यमुत्पूयते यच्चानामिकावेष्टनम् ॥

Laghu Siddhanta Kaumudi

Up

index: 3.2.185 sutra: पुवः संज्ञायाम्


पवित्रम् ॥ इति पूर्वकृदन्तम् ॥

Padamanjari

Up

index: 3.2.185 sutra: पुवः संज्ञायाम्


पुवः संज्ञायाम्॥ बर्हिष्पवित्रमिति। बर्हिषा कृतं बर्हिषः पवित्रं भवति, तत्र षष्ठीसमासः,'नित्यं समासे' नुतरपदस्थस्यऽ इति षत्वम्। येनाज्यमुत्पूयते तत्पवित्रम्। अनामिकायाश्चाङ्गुलेर्वेष्ठनं जपादिषु॥