3-2-184 अर्तिलूधूसूखनसहचरः इत्रः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने करणे
index: 3.2.184 sutra: अर्तिलूधूसूखनसहचर इत्रः
ऋ गत्रौ, लूञ् छेदने, धू विधूनने, षू प्रेरणे, खनु अवदारने, षह मर्षणे, चर गतिभक्षणयोः, एतेभ्यो धातुभ्यः करणे कारके इत्रःप्रत्ययो भवति। अरित्रम्। अवित्रम्। धवित्रम्। सवित्रम्। खनित्रम्। सहित्रम्। चरित्रम्।
index: 3.2.184 sutra: अर्तिलूधूसूखनसहचर इत्रः
अरित्रम् । लवित्रम् । धवित्रम् । सवित्रम् । खनित्रम् । सहित्रम् । चरित्रम् ॥
index: 3.2.184 sutra: अर्तिलूधूसूखनसहचर इत्रः
अरित्रम् । लवित्रम् । धुवित्रम् । सवित्रम् । खनित्रम् । सहित्रम् । चरित्रम् ॥
index: 3.2.184 sutra: अर्तिलूधूसूखनसहचर इत्रः
अर्तिलूधूसूखनसहचर इत्रः - अर्तिलूधू । अर्ति, लू, धू, सू , खन, सह , चर एषां सप्तानां द्वन्द्वात्पञ्चमी ।
index: 3.2.184 sutra: अर्तिलूधूसूखनसहचर इत्रः
अर्तिलूधूसूखनसहचर इत्रः॥ इकारोपदेशः'तितुत्र' इति ठेकाचःऽ इति च यथायोगमिट्प्रतिषेधो मा भूदिति। स्वरार्थश्च, इटि हि सत्यागमानुदातत्वं स्यात्, इका तु प्रत्ययाद्यौदातद्तत्वम्॥