3-2-183 हलसूकरयोः पुवः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने ष्ट्रन् करणे
index: 3.2.183 sutra: हलसूकरयोः पुवः
पू इति पूङ्पूञोः सामान्येन ग्रहणम्। अस्माद् धातोः करणे कारके ष्ट्रन् प्रत्ययो भवति, तच्चेत् करणं हल,सूकरयोरवयवो भवति। हलस्य पोत्रम्। सूकरस्य पोत्रम्। मुखम्। उच्यते।
index: 3.2.183 sutra: हलसूकरयोः पुवः
पूङ्पूञोः करणे ष्ट्रन् स्यात् तच्चेत्करणं हलसूकरयोरवयवः । हलस्य सूकरस्य वा पोत्रम् । मुखमित्यर्थः ॥
index: 3.2.183 sutra: हलसूकरयोः पुवः
हलसूकरयोः पुवः - हलसूकरयोः पुवः । पोत्रमिति ।तितुत्रतथसिसुसरे॑ति नेट् ।
index: 3.2.183 sutra: हलसूकरयोः पुवः
हलसूकरयोः पुवः॥ तच्चेत्करणं हलसूकरयोरवयवो भवतीति। एतेन हलसूकरयोरभिधेयत्वमुपपदत्वं च निरस्यति। मुखमुच्यते इति। नान्यः कर्णादिः। एतदपि स्वभावादेव लभ्यते॥