भियः क्रुक्लुकनौ

3-2-174 भियः क्रुक्लुकनौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु

Kashika

Up

index: 3.2.174 sutra: भियः क्रुक्लुकनौ


ञिभी भये, अस्माद् धातोः तच्छीलादिषु कर्तृषु क्रुक्लुकनौ प्रत्ययौ भवतः। भीरुः, भीलुकः। क्रुकन्नपि वक्तव्यः। भीरुकः।

Siddhanta Kaumudi

Up

index: 3.2.174 sutra: भियः क्रुक्लुकनौ


भीरुः । भीलुकः ।<!क्रुकन्नपि वाच्यः !> (वार्तिकम्) ॥ भीरुकः ॥

Balamanorama

Up

index: 3.2.174 sutra: भियः क्रुक्लुकनौ


भियः क्रुक्लुकनौ - भियः । भीधातोः क्रु क्लुकन् एतौ स्तच्छीलादिष्वित्यर्थः । कित्त्वान्न गुणः ।