भियः क्रुक्लुकनौ

3-2-174 भियः क्रुक्लुकनौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<ञिभी भये>> अस्माद् धातोः तच्छीलादिषु कर्तृषु क्रुक्लुकनौ प्रत्ययौ भवतः। भीरुः। भीलुकः॥ क्रुक न्नपि वक्तव्यः॥ भीरुकः॥

Siddhanta Kaumudi

Up

भीरुः । भीलुकः ।<!क्रुकन्नपि वाच्यः !> (वार्तिकम्) ॥ भीरुकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<भियः क्रुक्लुकनौ>> - भियः । भीधातोः क्रु क्लुकन् एतौ स्तच्छीलादिष्वित्यर्थः । कित्त्वान्न गुणः ।

Padamanjari

Up