दाधेट्सिशदसदो रुः

3-2-159 दाधेट्सिशदसदः रुः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु

Kashika

Up

index: 3.2.159 sutra: दाधेट्सिशदसदो रुः


दा धेट् सि शद सद इत्येतेभ्यः रुः प्रत्ययो भवति। दरुः। धारुर्वत्सो मातरम् न लोकाव्ययनिष्ठाखलर्थतृनाम् 2.3.69 इति उकारप्रश्लेषात् षष्ठी न भवति। सेरुः। शद्रुः। सद्रुः।

Siddhanta Kaumudi

Up

index: 3.2.159 sutra: दाधेट्सिशदसदो रुः


दारुः । धारुः । सेरुः । शद्रुः । सद्रुः ॥

Balamanorama

Up

index: 3.2.159 sutra: दाधेट्सिशदसदो रुः


दाधेट्सिशदसदो रुः - दाधेट् । दा, धेट्, सि, शद्, सद् एषां द्वन्द्वात्पञ्चमी । एभ्यो रुप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः ।

Padamanjari

Up

index: 3.2.159 sutra: दाधेट्सिशदसदो रुः


दाधेट्सिशदसदो रुः॥'गामादाग्रहणेष्वविशेषः' इति दारूपाणां यथाभिधानं ग्रहणम्। धेट् पाने,'षिञ् बन्वने' ,'शद्लृ शातने' ,ठ्षद्लृ विशरणगत्यवसादनेषु॥