क्रुधमण्डार्थेभ्यश्च

3-2-151 क्रुधमण्डार्थेभ्यः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु युच्

Kashika

Up

index: 3.2.151 sutra: क्रुधमण्डार्थेभ्यश्च


क्रुधकोपे, मडि भूषायाम् इत्येतदर्थेभ्यः च धातुभ्यो युच् प्रत्ययो भवति। क्रोधनः। रोषणः। मण्डनः। भूषणः।

Siddhanta Kaumudi

Up

index: 3.2.151 sutra: क्रुधमण्डार्थेभ्यश्च


क्रोधनः । रोषणः । मण्डनः । भूषणः ॥

Balamanorama

Up

index: 3.2.151 sutra: क्रुधमण्डार्थेभ्यश्च


क्रुधमण्डार्थेभ्यश्च - क्रुधमण्डार्थेभ्यश्च । 'क्रुध कोपे' 'मडि भूषायाम्' एतदर्थेभ्यो धातुभ्यो युच् स्यात्तच्छीलादिष्वित्यर्थः ।