3-2-150 जुचक्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु युच्
index: 3.2.150 sutra: जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः
जुप्रघृतिभ्यो धातुभ्यो युच् प्रत्ययो भवति तच्छीलादिषु कर्तृषु। जु इति सौत्रो धातुः। जवनः। चङ्क्रमणः। दन्द्रमणः। सरणः। गर्धनः। ज्वलनः। शोचनः। लषणः। पतनः। पदनः। चलनार्थानां पदेश्च ग्रहणं सकर्मकार्थम् इह। ज्ञापनार्थं च पदिग्रहणमन्ये वर्णयन्ति, ताच्छीलिकेषु मिथो वा असरूपविधिर्न अस्तीति। तेन अलङ्कृञः तृन् न भवति अलङ्कर्ता इति। तथा हि पदेरुकञा विशेषविहितेन सामान्यविहितस्य युचोऽसरूपत्वात् समावेशो भवेदेव, किमनेन विधानेन? ज्ञापनार्थं पुनर्विधीयते। प्रायिकं च एतद् ज्ञापकम्। क्वचित् समावेश इष्यत एव, गन्ता खेटं विकत्थनः।
index: 3.2.150 sutra: जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः
जु इति सौत्रो धातुर्गतौ वेगे च । जवनः । चङ्क्रमणः । दन्द्रमणः । सरणः । पूर्वेण सिद्धे पदिग्रहणं लषपतपत <{SK3134}> इत्युकञा बाधा माभूदिति । तेन ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति । तेनालंकृञस्तृन्न ॥
index: 3.2.150 sutra: जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः
जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः - जुचङ्क्रम्य । जु, चङ्क्रम्य, दन्द्रस्य, सृ, गृधि, ज्वल, शुच, लष, पत, पद एषां दशानां द्वन्द्वात्पञ्चमी । एभ्यस्तच्छीलादिषु युच् स्यादित्यर्थः । धातुपाठे जुधातोरदर्शनादाह — सौत्र इति । चङ्क्रमण इति । यङन्ताद्युच् । 'यस्य हलः' इति यकारलोपः, अतो लोपः । एवं दन्द्रमणः, सरणः, गद्र्धनः, ज्वलनः, शोचनः, लषणः, पतनः, पदन इत्यप्युदाहार्यम् । पूर्वेणेति ।अनुदात्तेतश्च हलादे॑रित्यनेनेत्यर्थः । तेनेति । उकञ् ह्रयं तच्छीलाधिकारस्थः । तत्र वाऽसरूपविधिनैव उकञाअनुदात्तेतश्च हलादे॑रिति विहितस्य पदेर्युचो बाधो न भविष्यतीति 'जुचङ्क्रम्ये' ति युज्विधिरनर्थकः स्यादतस्तातच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति विज्ञायते इत्यर्थः ।निन्दहिंसे॑ति सूत्रेतच्छीलादिषु वासरूपविधिना तृजादयो ने॑ति ज्ञापितम् । इह तुताच्छीलिकेषु परस्परं वासरूपविधिर्नास्ती॑ति ज्ञाप्यते इति न पौनरुक्त्यम् । तृन्नेति । अलम्पूर्वात्कृञोऽलङ्कृञित्यादिसूत्रविहितेन तच्छीलाधिकारस्थेन इष्णुचातृ॑न्निति सामन्यविहितस्तच्चीलाधिकारस्थो बाध्यते इत्यर्थः ।
index: 3.2.150 sutra: जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः
जुचंक्रम्यदंद्रम्यसृगृधिज्वलशुचलषपतपदः॥'जु' इति सौत्रो धातुः। गतिवचन इत्येके। वेगवचन इत्यन्ये।'क्रमु पादविक्षेपे' 'द्रम हम्म मीमृ गतौ' 'सृ गतौ' 'गृधु अभिकांक्षायाम्' 'ज्वल दीप्तौ' 'शुच शोके' 'लष इच्छायाम्' 'शल हुल पत्लृ गतौ' 'पद गतौ' । ननु चात्र चंक्रम्यप्रभृतयः केचिच्चलनार्थः पदिस्त्वनुदातेत्, तेभ्यो यथायोगं पूर्वसूत्राभ्यामेव युच् सिद्धः, किमर्थमिह ग्रहणमित्यत्राह - चलनार्थानामित्यादि। प्रपूर्वः पदिः सकर्मकः। ज्ञापकार्थमिति। ज्ञापनं ज्ञापकम्, भाष्यकारप्रयोगाद्भावे ण्वुल्। अन्ये पदिग्रणं वर्णयन्तीति। भाष्यकारादयः। ते हि मन्यन्ते - सकर्मकात्पदेर्युचा न भवितव्यम्; अनिभाधानादिति। यथाह - पदिग्रहणमनर्थकमनुदातेतश्च हलादेरिरि सिद्धत्वात्? वासरूपनिवृत्यर्थ त्विति। ताच्छीलिके वाऽसरूपविधिर्नास्तीति निन्दादिसूत्रे तच्छीलादिषु कर्तृषु वाऽसरूपविधिना तृजादयो न भवन्तीति ज्ञापितम्। इह तु ताच्छीलिकेषु परस्परं वाऽसरूपविधिर्नास्तीति ज्ञाप्यते। अलंकर्तेति। एवमलंकृञास्तृन्न भवतीत्यर्थः। यथा तु पदिग्रहणं ज्ञापकं तथा दर्शयति - तथा हीति। उकञा विशेषविहितेनेति।'लशेषविहितेनेति।'लषपतपद' इत्यादिना। प्रायिकं चैतदिति। एतच्च'सूददीपदीक्षश्च' इत्यत्र वक्ष्यते। गन्तेति। गमेर्लषपतपदाद्यौकञ्विषये तृन् भवति। विकत्थन इति।'वौ कषलष' इति घिनुण्विषये' नुदातेल्लक्षणो युज् भवति॥