देविक्रुशोश्चोपसर्गे

3-2-147 देविक्रुशोः च उपसर्गे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु वुञ्

Kashika

Up

index: 3.2.147 sutra: देविक्रुशोश्चोपसर्गे


देवयतेः क्रुशेश्च उपसर्गे उपपदे वुञ्प्रत्ययो भवति। आदेवकः। परिदेवकः। आक्रोशकः। परिक्रोशकः। उपसर्गे इति किम्? देवयिता। क्रोष्टा।

Siddhanta Kaumudi

Up

index: 3.2.147 sutra: देविक्रुशोश्चोपसर्गे


आदेवकः । आक्रोशकः । उपसर्गे किम् । देवयिता । क्रोष्टा ॥

Balamanorama

Up

index: 3.2.147 sutra: देविक्रुशोश्चोपसर्गे


देविक्रुशोश्चोपसर्गे - देवीक्रुशोः । देवीति चुरादिण्यन्तस्य,दिवु क्रीडा॑इत्यस्य च ग्रहणम् । उपसर्गे उपपदे देवयतेः क्रुशेश्च तच्छीलादिषु वुञ् स्यादित्यर्थः ।

Padamanjari

Up

index: 3.2.147 sutra: देविक्रुशोश्चोपसर्गे


देविक्रुशोश्चोपसर्गे॥ देवयतेरिति। दीव्यतेर्हेतुमण्णिजन्तस्य,'दिवि कूजने' इत्यस्य चुरादिण्यन्तस्य च॥