अपे च लषः

3-2-144 अपे च लषः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु घिनुण् वौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<लष कान्तौ>> अस्माद् धातोरप उपपदे चकाराद् वौ च घिनुण् भवति। अपलाषी। विलाषी॥

Siddhanta Kaumudi

Up

चाद्वौ । अपलाषी । विलाषी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अपे च लषः>> - अपे च लषः । चाद्वाविति । वौ उपपदेऽपीत्यर्थः । अपे वौ च उपपदे लषोर्घिनुणित्यर्थः । ताच्छील्यादिष्वेव ।

Padamanjari

Up