अपे च लषः

3-2-144 अपे च लषः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु घिनुण् वौ

Kashika

Up

index: 3.2.144 sutra: अपे च लषः


लष कान्तौ, अस्माद् धातोः अप उपपदे, चकाराद् वौ च घिनुण् भवति। अपलाषी। विलाषी।

Siddhanta Kaumudi

Up

index: 3.2.144 sutra: अपे च लषः


चाद्वौ । अपलाषी । विलाषी ॥

Balamanorama

Up

index: 3.2.144 sutra: अपे च लषः


अपे च लषः - अपे च लषः । चाद्वाविति । वौ उपपदेऽपीत्यर्थः । अपे वौ च उपपदे लषोर्घिनुणित्यर्थः । ताच्छील्यादिष्वेव ।