भुवश्च

3-2-138 भुवश्च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु इष्णुच् छन्दसि

Kashika

Up

index: 3.2.138 sutra: भुवश्च


भवतेर्धातोः छन्दसि विषये तच्छीलादिषु इष्णुच् प्रत्ययो भवति। भविष्णुः। योगविभागः उत्तरार्थः। चकारोऽनुक्तसमुच्चयार्थः। भ्राजिष्णुना लोहितचन्दनेन।

Siddhanta Kaumudi

Up

index: 3.2.138 sutra: भुवश्च


छन्दसीत्येव । भविष्णुः । कथं तर्हि जगत्प्रभोरप्रभविष्णुः वैष्णवमिति । निरङ्कुशाः कवयः । चकारोऽनुक्तसमुच्चयार्थः । भ्राजिष्णुरिति वृत्तिः । एवं क्षयिष्णुः । नैतद्भाष्ये दृष्टम् ॥

Balamanorama

Up

index: 3.2.138 sutra: भुवश्च


भुवश्च - भुवश्च । छन्दसीत्येवेति । भूधातोरिष्णुच् स्यात्तच्छीलादिषु छन्दसीत्यर्थ- । अण्यन्तार्थ आरम्भः ।

Padamanjari

Up

index: 3.2.138 sutra: भुवश्च


भुवश्च॥ च्छन्दसीत्युच्यते, तत्कथम् -'जगत्प्रभोरप्रभविष्णु वैष्णवम्' 'विष्णवे प्रभविष्णवे' इति? निरंकुशाः कवयः। भ्राजिष्णुनेति। नैतद्भाष्ये समाश्रितम्॥