3-2-136 अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुबुधुसहचर इष्णुच् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु भुवश्च
index: 3.2.136 sutra: अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्
अलङ्कृञादिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु इष्णुच् प्रत्ययो भवति। अलङ्करिष्णुः। निराकरिष्णुः। प्रजनिष्णुः। उत्पचिष्णुः। उत्पतिष्णुः। उन्मदिष्णुः। रोचिष्णुः। अपत्रपिष्णुः। वर्तिष्णुः। वर्धिष्णुः। सहिष्णुः। चरिष्णुः। अलङकृञो मण्डनार्थाद् युचः पूर्वविप्रतिषेधेनेष्णुज् वक्तव्यः।
index: 3.2.136 sutra: अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्
अलंकरिष्णुः । निराकरिष्णुः । प्रजनिष्णुः । उत्पतिष्णु । उत्पचिष्णुः । उन्मदिष्णुः । रोचिष्णुः । अपत्रपिष्णुः । वर्तिष्णुः । वर्धिष्णुः । सहिष्णुः । चरिष्णुः ॥
index: 3.2.136 sutra: अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्
अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मद- रुच्यपत्रपवृतुवृधुसहचर इष्णुच् - अलङ्कृढञ् । अलङ्कृञ्, निराकृञ्, प्रजन, उत्पच, उत्पत, उन्मद, रुचि, अपत्रप, वृतु, वृधु, सह, चर एषां द्वादशनां द्वन्द्वात्पञ्चमी । एभ्यस्तच्छीलादिषु कर्तृषु इष्णुच् स्यात् । इत्यादीति । निराकरिष्णुः, प्रजनिष्णुः, उत्पचिष्णुः, उत्पतिष्णुः, उन्मदिष्णुः, रोचिष्णुः, अपत्रपिष्णुः, वर्तिष्णुः, वर्धिष्णुः, सहिष्णुः, चरिष्णुः ।
index: 3.2.136 sutra: अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्
अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्॥ कृञिति करोतेर्ग्रहणम्, प्रसिद्धेः, न हिसार्थस्य।'जनी प्रादुर्भावे' 'डुपचष्पाके' 'पचि व्यक्तीकरणे इत्यस्येदित्वान्नुमा भाव्यमिति नायं निर्द्देशः सम्भवति।'शल हुल पत्लृ गतौ' ठुत्पत्तिष्णू च चेरतुः खरदूषणौ' इति भट्टिकाव्ये प्रयोगः 'पद गतौ' इत्यन्ये पठन्ति।'मदो हर्षे' 'मद तृप्तियोगे' इत्ययं तु चुरादिः, तस्योन्मदेति निर्द्देशो न सम्भवति। रुच दीप्तौऽ'त्रपूष् लज्जायाम्' 'वृतु वर्तने' 'वृधु वृधौ' 'षह मर्षणे' 'चर गत्यर्थः। ये' त्र सोपपदा उपातास्तत्रोपातादेव रूपाद्भवति, तत एतन्न नोदनीयम् - ठुदः पचपतमदऽ इति वक्तव्यम्, किं स्वरूपतः? प्रत्येकमुत्पूर्वपाठेनेति तेन समुत्पत्तिष्णुरिति न भवतीत्याहुः। ये तु निरुपपादा उपातास्तेभ्यो यथादर्शनं भवति॥