3-2-134 आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने भुवश्च
index: 3.2.134 sutra: आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु
भ्राजभासधुर्विद्युतौउर्जिपृ̄जुग्रावस्तुवः क्विप् 3.2.177 इति क्विपं वक्ष्यति। आ एतस्मात् क्विप् संशब्दाद् यानित ऊर्ध्वमनुक्रमिष्यामस् तच्छीलादिषु कर्तृषु ते वेदितव्याः। अभिविधौ च अयमाङ्। तेन क्विपोऽप्ययमर्थनिर्देशः। तदिति धात्वर्थः शीलादि विशेषणत्वेन निर्दिश्यते। तच्छीलो यः स्वभावतः फलनिरपेक्षस् तत्र प्रवर्तते। तद्धर्मा तदाचारः, यः स्वधर्मे ममायमिति प्रवर्तते विनापि शीलेन। तत्साधुकरी यो धात्वर्थं साधु करोति। उत्तरत्रैव उदाहरिष्यामः।
index: 3.2.134 sutra: आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु
क्विपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलतद्धर्मतत्साधुकारिषु कर्तृषु बोध्याः ॥
index: 3.2.134 sutra: आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु
क्विपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलादिषु कर्तृषु बोध्याः ॥
index: 3.2.134 sutra: आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु
आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु - आ क्वेः । आङभिविधौ । तदाह — क्विपमभिव्याप्तेति ।भ्राजभासधुर्विद्युतोर्जिपृजुग्रावस्तुवः क्वि॑ बिति सूत्रमभिव्याप्येति यावत् । तत्र ताच्छीलिकाः प्रत्ययाः प्रायेण सोपसर्गेभ्यो नेति 'आढसुभगे' ति सूत्रे भाष्ये स्पष्टम् । तच्छीलः = तत्स्वभावः । फलमनपेक्ष्य स्वभावादेव प्रवर्तमान इति यावत् । स धर्मो यस्य स तद्धर्मा । स्वधर्मोऽयमिति प्रवर्तमानः । तस्या = धात्वर्थस्य साधुकर्ता तत्साधुकारी ।
index: 3.2.134 sutra: आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु
आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु॥ तदित्यादि।'धातोः' इति वर्तते, धातुश्च शब्दः, न तस्य शीलादिप्रतिविशेषणत्वमुपपद्यते, तस्मातस्य योऽर्थः स शीलादीनां त्रयाणां विशेष्याणां विशेषणत्वेन त्रिभिस्तच्छब्दैर्निर्दिश्यते। तत्र धात्वर्थे शीलं यस्य स धात्वर्थो धर्मो यस्य तस्य धात्वर्थस्य साधुकारीत्येवमित्यर्थः। तद्धर्मा तदाचार इति। धर्मशब्दस्याचारे प्रसिद्धत्वात्। विनापि शीलेनेति। तच्छीलाद्भेदं दर्शयति। यो धात्वर्थ साघु करोतीति। विनापि शीलेनेत्यनुषङ्गः॥