3-2-133 अर्हः प्रशंसायाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने शत्र भुवश्च
index: 3.2.133 sutra: अर्हः प्रशंसायाम्
प्रशंसा स्तुतिः। अर्हतेर्धातोः प्रशंसायां शतृप्रत्ययो भवति। अर्हन्निह भवान् विद्याम्। अर्हन्निह भवान् पूजाम्। प्रशंसायाम् इति किम्? अर्हति चौरो वधम्।
index: 3.2.133 sutra: अर्हः प्रशंसायाम्
अर्हन् ॥
index: 3.2.133 sutra: अर्हः प्रशंसायाम्
अर्हः पूजायाम् - अर्हः प्रशंसायाम् । अर्ह इति पञ्चमी । 'शतृप्रत्यय' इति शेषः । अर्हन्निति । पूजां प्राप्तुं योग्य इत्यर्थः । अत्र प्रशस्तस्यैव पूजायोग्यत्वात्प्रशंसा गम्यते ।
index: 3.2.133 sutra: अर्हः प्रशंसायाम्
अर्हः प्रसंसायाम्॥ अर्हति चौरो वधमिति।'लटः शतृशानचौ' इत्यनेनापि न भवति, प्रथमासमानाधिकरणत्वात्। अस्तु वा ठदुपदेशाल्लसार्वधातुकम्ऽ इत्यनुदातः॥