सुञो यज्ञसंयोगे

3-2-132 सुञो यज्ञसंयोगे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने शत्र भुवश्च

Kashika

Up

index: 3.2.132 sutra: सुञो यज्ञसंयोगे


यज्ञेन संयोगः यज्ञसंयोगः। यज्ञसंयुक्तेऽभिषवे वर्तमानात् सुनोतेर्धातोः शतृप्रत्ययो भवति। सर्वे सुन्वन्तः। सर्वे यजमानाः सत्रिण उच्यन्ते। संयोगग्रहणं प्रधानकर्तृप्रतिपत्त्यर्थम्। याजकेसु मा भूत्। यज्ञसंयोगे इति किम्? सुनोति सुराम्।

Siddhanta Kaumudi

Up

index: 3.2.132 sutra: सुञो यज्ञसंयोगे


सर्वे सुन्वन्तः सर्वे यजमानाः सत्रिणः ॥

Balamanorama

Up

index: 3.2.132 sutra: सुञो यज्ञसंयोगे


सुञो यज्ञसंयोगे - सुञो यज्ञ । यज्ञसंयुक्तेऽभिषवे वर्तमानात् सुनोतेः शतृप्रत्यय इत्यर्थः । संयोगग्रहणं यज्ञस्वामिपरिग्रहार्थम् । तेन याजकेषु न भवति । तत्र सुन्वन्नित्येकवचनान्तं दशपूर्णमासज्योतिष्टोमादिविषयम्, एककर्तृकत्वात् । बहुवचनान्तं तु सत्रविषयमेव, तत्र ऋत्विजामपि यजमानत्वादिति मत्वा आह — सर्वे सुन्वन्त इति ।

Padamanjari

Up

index: 3.2.132 sutra: सुञो यज्ञसंयोगे


सुञो यज्ञयंयोगे॥ कर्मसाधनस्संयोगशब्द इत्याद - यज्ञसंयुक्तेऽभिषव इति। सर्वे सुन्वन्त इति। प्रयोगः। तस्य विषयमाह - सर्वे यजमानास्सत्रिण उच्यन्ते इति। सूत्रेषु हि ये यजमानास्ते ऋत्विज इति सर्वे प्रधानकर्तारः। इह'सुञो यज्ञे' इत्येव सिद्धम्, यज्ञविषयश्चेत्सुनोत्यर्थो भवतीत्यर्थः, तत्किं संयोगग्रहणेन? तत्राह - संयोगग्रहणमिति।'लटः शतृशानचौ' इत्यनेनाप्यप्रधाने कर्तरि न भवति, संयोगग्रहणसामर्थ्यात्प्रधानकर्ताउअधिकारी॥